The Sanskrit Reader Companion

Show Summary of Solutions

Input: krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau bahūnmedhyānmṛgānhatvā ceraturyamunāvane

Sentence: क्रोशमात्रम् ततः गत्वा भ्रातरौ रामलक्ष्मणौ बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने
क्रोश मात्रम् ततः गत्वा भ्रातरौ राम लक्ष्मणौ बहून् मेध्यान् मृगान् हत्वा चेरतुः यमुना वने



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria